Home / Articles / Atharva Vidya – The Core of Ganesh Atharvashrisha

Atharva Vidya – The Core of Ganesh Atharvashrisha

Atharva Vidya

Step into the realm of boundless knowledge and unlock the incredible potential of your mind through the enlightening path of Atharva Vidya. Within the sacred verses of Atharvasheersha Vedic Mantra, also known as Ganesh Upnishad, lies the key to harnessing the total functioning of your brain and achieving extraordinary human development.


Since ancient times, the Vedic Tradition has safeguarded this invaluable wisdom, granting us access to the profound science and technology of the natural laws that govern the vast tapestry of the universe. The field of knowledge, intricately woven within the pages of Yoga, Vedanta, Karma, Shiksha, Kalpa, and Vyakaran, reveals the essence of all knowledge and the action-principles that underpin creation itself.

Now, the time has come for your mind to ascend to new heights, to grasp the limitless possibilities that await. Embrace the teachings of Atharva Vidya, for they offer the key to unlocking your true potential. Through dedicated practice and unwavering commitment, you can awaken the dormant powers within you and experience the total functioning of your brain.


It is our utmost delight and joy to guide you on this transformative journey. In our realm of Vedic Knowledge, we assist individuals in manifesting their deepest desires effortlessly and without obstacles. With the wisdom of Atharva Vidya, you can accomplish all that you set out to achieve, with no strain, no arduous toil, and no fear of failure.


Immerse yourself in the timeless teachings of Atharva Vidya, and witness how your life unfolds with remarkable ease and harmony. The power to shape your destiny lies within your grasp. Embrace the privilege of delving into the secrets of this ancient wisdom and unleash your full potential.

Join us on this sacred path of self-discovery and empowerment. Embrace the transformative teachings of Atharva Vidya and witness the miracles that unfold as you align your mind, body, and spirit with the cosmic symphony of existence. The realm of limitless possibilities awaits you, and Atharva Vidya will be your guide. Embark on this extraordinary journey of self-realization and embark on a path of unrivaled fulfillment.

Chanting Ganesh Atharvasheersha can help one to transcend the limitations of the mind and body and attain a state of pure awareness that is beyond duality and ignorance. It can also help one to connect with the universal consciousness that is manifest in Ganesha Atharvasheersha and in all beings.


श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत् सस्वर


गणेशाथर्वशीर्षम्


ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।

त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।

त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १॥


ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २॥


अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।

अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।

अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।

सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३॥


त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि ।

त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४॥


सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।

सर्वं जगदिदं त्वयि ल॑यमेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।

त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५॥


त्वं गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः ।

त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।

त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ ६॥


ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं᳚स्तदन॒न्तरम् । अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् ।

तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।

अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सꣳहि॑ता स॒न्धिः ।

सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः ।

गणपति॑र्देव॒ता । ॐ गं ग॒णप॑तये नमः ॥ ७॥


एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८॥


एकद॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।

रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।

भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।

एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९॥


नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।

नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः॑ ॥ १०॥


एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै᳚र्न बा॒ध्यते ।

स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते ।

सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।

सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति । सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति ।

धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।

यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति ।

सहस्रावर्तनाद्यं यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् ॥ ११॥


अनेन गणपतिम॑भिषि॒ञ्चति स वा॑ग्मी भ॒वति ।

चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् ।

ब्रह्माद्यावर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२॥


यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।

यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।

यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति ।

यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ १३॥


अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।

सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति ।

महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते । महापापा᳚त् प्रमु॒च्यते ।

महाप्रत्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति ।

य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४॥


ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥


ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

About Vinayak Bhatt

I did research work in the variety of topics in Vedic Sciences, as a healing technique in Vedic Astrology and Gemstones and their effects on Human Physiology and Consciousness. Such research helped to find a cure for many diseases with the help of astrology that doesn't hold a cure in medical sciences. I am still focused and committed to finding gaps that could be filled with the help of astrology and Yoga. I am also associated with "Saptarishis Astrology" as an Astrology Trainer (Vedic & Nadi Astrology) and Author. To discover the truth and to know about yourself, you need to take your own chances has always been the philosophy that has led me to take innumerable challenges in life. I founded "vinayakbhatt.com" which is dedicated to helping the ones who are committed to practicing research-based Astrology and Vedic Yagya, offers genuine/trustworthy consultation and has further made the name of Indian astrology in the world.

Check Also

Awakening Jyotishmati

Awakening Jyotishmati

The awakening of Jyotishmati is a process of transcending the limitations of the mind and accessing the field of pure consciousness. This awakening leads to increased creativity, intuitive insights, and a deep sense of fulfillment. As more individuals access their creative potential, a collective awakening of Jyotishmati becomes possible, creating a positive impact on both personal lives and the world at large.

Leave a Reply

Your email address will not be published. Required fields are marked *

× How can I help you?

Powered by